B 167-9 to B 168-1 Śārṅgadharasaṃhitā
Manuscript culture infobox
Filmed in: B 167/9
Title: Śārṅgadharasaṃhitā
Dimensions: 35 x 12 cm x 178 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1594
Remarks:
Reel No. B 167/9 to B 168/1
Inventory No. 63080
Title Śārṅgadharasaṃhitā
Remarks
Author Śārṅgadhara
Subject Āyurveda
Language Sanskrit
Text Features This text explains about dravya, rasa, guṇa vīryya vipāka prabhāva, nāḍīlakṣaṇa, nāḍīparīkṣā, tridoṣa, kuṣṭaroga, carmaroga, vātavyādhi and methods to make medicines medicines like vaṭī cyavanaprāsa etc.
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete and undamaged
Size 35.0 x 12.0cm
Binding Hole none
Folios 178
Lines per Folio 11
Foliation figures in both margins of the verso
Place of Deposit NAK
Accession No. 4/1594
Manuscript Features
Excerpts
Beginning
❖ śrīdhanvaṃtarāya(!) namaḥ || ||
śriyaṃ sa dadyād bhavatāṃ purārir yadaṃgatejaḥ prasare bhavānī ||
virājate nirmmalacandrikāyāṃ mahauṣadhīvad jvalitā himādrau || 1 ||
prasiddhayogā munibhiḥ prayuktāś cikitsakairye bahuśo nubhūtāḥ ||
vidhīyate śārṅgadhareṇa teṣāṃ susaṃgrahaḥ sajjanaraṃjanāya || 2 ||
hetvādirūpākṛti śāmyajātibhedaiḥ samījyātura sarvarogān ||
cikitsitaṃ karṣaṇabṛṃhaṇākhyaṃ kurvīta vaidyo vidhivat suyogaiḥ || 3 ||
(fol. 1v1–4)
Sub-colophon
iti śrīdāmodarasūnu-śārṅgadhareṇa viracitāyāṃ saṃhitāyāṃ sūtrasthāne paibhākhādhyāyaḥ || 1 || (fol. 6v1-2)
iti śrīdāmodarasūnunā śārṅgadhareṇa viracitāyāṃ sūtrasthāne bhaiṣajyakāloktidravyarasaguṇavīryyavipākaprabhāvokti-ṛtuṣaṭkākhyāno dhyāyaḥ || 2 || (fol. 9v 3-5)
iti śrīdāmodarasūnunā śārṅgadhareṇa viracitāyāṃ sūtrasthāne nāḍīparikṣāsvapnalakṣaṇadūtaśakunarogalakṣaṇānyadhāya tṛtīyo dhyāyaḥ || 3 || (fol. 12v5-6)
...
iti iti śrīdāmodarasūnunā śrīśārṅgadhareṇa viracitāyāṃ saṃhitāyāṃ cikitsāsthāne lepādividhir adhyāya || 31 || (fol. 166r1-2)
iti śrīdāmodarasūnunā śrīśārṅgadhareṇa viracitāyāṃ cikitsāsthāne śroṇitaśrāvavidhir adhyāyaḥ || 32 || (fol. 169r6-v1)
End
prakṣālyākṣi yathā doṣaṃ kāryyaṃ pratyaṃjanaṃ tataḥ ||
nacāmivātadoṣe kṣidhāvanaṃ saṃprayojayet || 47 ||
pratyaṃjanaṃ tīkṣṇataphe netre cūrṇṇa prasādanaḥ || ||
sa yathā ||
śuddhe nāgendrabhe śuddhaṃ tulyaṃ sūtaṃ vinikṣipet || 48 ||
kṛṣṇāṃjanaṃ tayos tulyaṃ sarvam ekatra cūrṇṇayet ||
daśamāṃsena karppūraṃ tasmiś cūrṇṇe pradāpayet || 49 ||
etat pratyaṃjanaṃ netraṃ gadajin nayanāvṛtaṃ || ||
iti nayanāmṛtaprasādanacūrṇṇaṃ || ||
jayapālabha (fol. 178v3–6)
Microfilm Details
Reel No. B 167/9 to B 168/1
Date of Filming 27-12-1971
Exposures 177 + 17 = 194
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by SG/MD
Date 20-06-2013