B 167-9 to B 168-1 Śārṅgadharasaṃhitā

Manuscript culture infobox

Filmed in: B 167/9
Title: Śārṅgadharasaṃhitā
Dimensions: 35 x 12 cm x 178 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1594
Remarks:


Reel No. B 167/9 to B 168/1

Inventory No. 63080

Title Śārṅgadharasaṃhitā

Remarks

Author Śārṅgadhara

Subject Āyurveda

Language Sanskrit

Text Features This text explains about dravya, rasa, guṇa vīryya vipāka prabhāva, nāḍīlakṣaṇa, nāḍīparīkṣā, tridoṣa, kuṣṭaroga, carmaroga, vātavyādhi and methods to make medicines medicines like vaṭī cyavanaprāsa etc.

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete and undamaged

Size 35.0 x 12.0cm

Binding Hole none

Folios 178

Lines per Folio 11

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 4/1594

Manuscript Features

Excerpts

Beginning

❖ śrīdhanvaṃtarāya(!) namaḥ ||    ||

śriyaṃ sa dadyād bhavatāṃ purārir yadaṃgatejaḥ prasare bhavānī ||
virājate nirmmalacandrikāyāṃ mahauṣadhīvad jvalitā himādrau || 1 ||

prasiddhayogā munibhiḥ prayuktāś cikitsakairye bahuśo nubhūtāḥ ||
vidhīyate śārṅgadhareṇa teṣāṃ susaṃgrahaḥ sajjanaraṃjanāya || 2 ||

hetvādirūpākṛti śāmyajātibhedaiḥ samījyātura sarvarogān ||
cikitsitaṃ karṣaṇabṛṃhaṇākhyaṃ kurvīta vaidyo vidhivat suyogaiḥ || 3 || (fol. 1v1–4)

Sub-colophon

iti śrīdāmodarasūnu-śārṅgadhareṇa viracitāyāṃ saṃhitāyāṃ sūtrasthāne paibhākhādhyāyaḥ || 1 || (fol. 6v1-2)

iti śrīdāmodarasūnunā śārṅgadhareṇa viracitāyāṃ sūtrasthāne bhaiṣajyakāloktidravyarasaguṇavīryyavipākaprabhāvokti-ṛtuṣaṭkākhyāno dhyāyaḥ || 2 || (fol. 9v 3-5)

iti śrīdāmodarasūnunā śārṅgadhareṇa viracitāyāṃ sūtrasthāne nāḍīparikṣāsvapnalakṣaṇadūtaśakunarogalakṣaṇānyadhāya tṛtīyo dhyāyaḥ || 3 || (fol. 12v5-6)

...

iti iti śrīdāmodarasūnunā śrīśārṅgadhareṇa viracitāyāṃ saṃhitāyāṃ cikitsāsthāne lepādividhir adhyāya || 31 || (fol. 166r1-2)

iti śrīdāmodarasūnunā śrīśārṅgadhareṇa viracitāyāṃ cikitsāsthāne śroṇitaśrāvavidhir adhyāyaḥ || 32 || (fol. 169r6-v1)

End

prakṣālyākṣi yathā doṣaṃ kāryyaṃ pratyaṃjanaṃ tataḥ ||
nacāmivātadoṣe kṣidhāvanaṃ saṃprayojayet || 47 ||

pratyaṃjanaṃ tīkṣṇataphe netre cūrṇṇa prasādanaḥ ||    ||
sa yathā ||
śuddhe nāgendrabhe śuddhaṃ tulyaṃ sūtaṃ vinikṣipet || 48 ||

kṛṣṇāṃjanaṃ tayos tulyaṃ sarvam ekatra cūrṇṇayet ||
daśamāṃsena karppūraṃ tasmiś cūrṇṇe pradāpayet || 49 ||

etat pratyaṃjanaṃ netraṃ gadajin nayanāvṛtaṃ ||    ||

iti nayanāmṛtaprasādanacūrṇṇaṃ ||    ||

jayapālabha (fol. 178v3–6)

Microfilm Details

Reel No. B 167/9 to B 168/1

Date of Filming 27-12-1971

Exposures 177 + 17 = 194

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by SG/MD

Date 20-06-2013